B 145-4 Vārāhītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/4
Title: Vārāhītantra
Dimensions: 32 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2003
Remarks:


Reel No. B 145-4 Inventory No. 85280

Title Vārāhītantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.0 x 12.5 cm

Folios 2

Lines per Folio 13-14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vārāhi. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2003

Manuscript Features

MS contains the chapters from the Vārāhītantra and describes the methods to make Yantra; Pūjanavidhi and Akṣaseyenāma nighaṇṭuḥ

Excerpts

Beginning

oṃ namaḥ śrīmahādurgāyai ||

trikoṇapañcakoṇaṣaṭkoṇāṣṭadalavṛttacatustram ||

trikoṇeṣu vāme | 3 andhe andhini namaḥ || dakṣīṇe 3 jaṃbhe jaṃbhinyai namaḥ || agre | 3 mohi mohinyai namaḥ ||

sarve raktavarṇāḥ halamusaladharā dhyāyet || |

pañcakoṇe vāmavarte na pūjayet || (fol. 1v1–2)

End

3 aiṃ hrīṃ śrīṃ glūṃ caṇḍacaṇḍāya namaḥ || validānam ||

aiṃ oṃ vārāhi hrāṃ hrīṃ hruṃ muśalajaṃbhato halāyudheʼ mukaṃmāsya 2 sarve duṣṭānhamabhaya 2 mohaya 2 ṭhaṭḥaṭhaṭha huṃ phaṭ || aiṃ glūṃ vārtālividmahe vāntā, vārtāyī dhīmahe || tan taḥ staṃbhitni pracodayāt || || (fol. 1v13–14)

Colophon

saṃhāriṇī | saṃvartamahāmāyā akṣaseye nāma nighaṇṭu śubham || (fol. 2v12–13)

Microfilm Details

Reel No. B 145/4

Date of Filming 01-11-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2008

Bibliography